Original

सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।अनेन हि मम भ्राता बको विनिहतः प्रियः ॥ ३० ॥

Segmented

सो ऽयम् आसादितो दिष्ट्या भ्रातृ-हा काङ्क्षितः चिरम् अनेन हि मम भ्राता बको विनिहतः प्रियः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आसादितो आसादय् pos=va,g=m,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
भ्रातृ भ्रातृ pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
काङ्क्षितः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
बको बक pos=n,g=m,c=1,n=s
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
प्रियः प्रिय pos=a,g=m,c=1,n=s