Original

इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः ।जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥ ३ ॥

Segmented

इतः प्रयाता राज-इन्द्र पाण्डवा द्यूत-निर्जिताः जग्मुस् त्रिभिः अहोरात्रैः काम्यकम् नाम तद् वनम्

Analysis

Word Lemma Parse
इतः इतस् pos=i
प्रयाता प्रया pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
द्यूत द्यूत pos=n,comp=y
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
जग्मुस् गम् pos=v,p=3,n=p,l=lit
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अहोरात्रैः अहोरात्र pos=n,g=m,c=3,n=p
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
नाम नाम pos=i
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s