Original

भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ॥ २९ ॥

Segmented

भीमसेन-वध-अर्थम् हि नित्यम् अभ्युद्यम्-आयुधः चरामि पृथिवीम् कृत्स्नाम् न एनम् आसादयाम्य् अहम्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
नित्यम् नित्यम् pos=i
अभ्युद्यम् अभ्युद्यम् pos=va,comp=y,f=part
आयुधः आयुध pos=n,g=m,c=1,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आसादयाम्य् आसादय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s