Original

किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम ।उपपादितमद्येह चिरकालान्मनोगतम् ॥ २८ ॥

Segmented

किर्मीरस् तु अब्रवीत् एनम् दिष्ट्या देवैः इदम् मम उपपादितम् अद्य इह चिर-कालात् मनोगतम्

Analysis

Word Lemma Parse
किर्मीरस् किर्मीर pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
देवैः देव pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
इह इह pos=i
चिर चिर pos=a,comp=y
कालात् काल pos=n,g=m,c=5,n=s
मनोगतम् मनोगत pos=n,g=n,c=1,n=s