Original

हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः ।वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥ २७ ॥

Segmented

हृत-राज्यः वने वासम् वस्तुम् कृतमतिस् ततः वनम् अभ्यागतो घोरम् इदम् तव परिग्रहम्

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
राज्यः राज्य pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
वस्तुम् वस् pos=vi
कृतमतिस् कृतमति pos=a,g=m,c=1,n=s
ततः ततस् pos=i
वनम् वन pos=n,g=n,c=2,n=s
अभ्यागतो अभ्यागम् pos=va,g=m,c=1,n=s,f=part
घोरम् घोर pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s