Original

पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः ।सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥ २६ ॥

Segmented

पाण्डवो धर्मराजो ऽहम् यदि ते श्रोत्रम् आगतः सहितो भ्रातृभिः सर्वैः भीमसेन-अर्जुन-आदिभिः

Analysis

Word Lemma Parse
पाण्डवो पाण्डु pos=n,g=m,c=1,n=p
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सहितो सहित pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
भीमसेन भीमसेन pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p