Original

युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥ २५ ॥

Segmented

युधिष्ठिरस् तु तत् श्रुत्वा वचस् तस्य दुरात्मनः आचचक्षे ततः सर्वम् गोत्र-नाम-आदि भारत

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचस् वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
गोत्र गोत्र pos=n,comp=y
नाम नामन् pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
भारत भारत pos=a,g=m,c=8,n=s