Original

वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ।युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ॥ २३ ॥

Segmented

वने ऽस्मिन् काम्यके शून्ये निवसामि गत-ज्वरः युधि निर्जित्य पुरुषान् आहारम् नित्यम् आचरन्

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
काम्यके काम्यक pos=n,g=m,c=7,n=s
शून्ये शून्य pos=a,g=m,c=7,n=s
निवसामि निवस् pos=v,p=1,n=s,l=lat
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
निर्जित्य निर्जि pos=vi
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
आहारम् आहार pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part