Original

प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ।अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ॥ २२ ॥

Segmented

प्रत्युवाच अथ तद् रक्षो धर्मराजम् युधिष्ठिरम् अहम् बकस्य वै भ्राता किर्मीर इति विश्रुतः

Analysis

Word Lemma Parse
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तद् तद् pos=n,g=n,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
बकस्य बक pos=n,g=m,c=6,n=s
वै वै pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
किर्मीर किर्मीर pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part