Original

तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ।को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ॥ २१ ॥

Segmented

तम् उवाच ततो राजा दीर्घ-प्रज्ञः युधिष्ठिरः को भवान् कस्य वा किम् ते क्रियताम् कार्यम् उच्यताम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
कार्यम् कार्य pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot