Original

स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ।काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ॥ २० ॥

Segmented

स नष्ट-मायः ऽतिबलः क्रोध-विस्फारय्-ईक्षणः काम-मूर्ति-धरः क्षुद्रः काल-कल्पः व्यदृश्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
मायः माया pos=n,g=m,c=1,n=s
ऽतिबलः अतिबल pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
विस्फारय् विस्फारय् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
काल काल pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan