Original

विदुर उवाच ।शृणु भीमस्य कर्मेदमतिमानुषकर्मणः ।श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥ २ ॥

Segmented

विदुर उवाच शृणु भीमस्य कर्म इदम् अतिमानुष-कर्मणः श्रुत-पूर्वम् मया तेषाम् कथा-अन्तेषु पुनः पुनः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
भीमस्य भीम pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अतिमानुष अतिमानुष pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
श्रुत श्रु pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कथा कथा pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i