Original

अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् ।रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ।पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ॥ १९ ॥

Segmented

अथ ताम् राक्षसीम् मायाम् उत्थिताम् घोर-दर्शनाम् रक्षः-घ्नैः विविधैः मन्त्रैः धौम्यः सम्यक् प्रयोजितैः पश्यताम् पाण्डु-पुत्राणाम् नाशयामास वीर्यवान्

Analysis

Word Lemma Parse
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
उत्थिताम् उत्था pos=va,g=f,c=2,n=s,f=part
घोर घोर pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s
रक्षः रक्षस् pos=n,comp=y
घ्नैः घ्न pos=a,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
धौम्यः धौम्य pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
प्रयोजितैः प्रयोजय् pos=va,g=m,c=3,n=p,f=part
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
नाशयामास नाशय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s