Original

मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः ।इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ॥ १८ ॥

Segmented

मोमुह्यमानाम् ताम् तत्र जगृहुः पञ्च पाण्डवाः इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम्

Analysis

Word Lemma Parse
मोमुह्यमानाम् मोमुह् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
प्रसक्तानि प्रसञ्ज् pos=va,g=n,c=2,n=p,f=part
विषयेषु विषय pos=n,g=m,c=7,n=p
यथा यथा pos=i
रतिम् रति pos=n,g=f,c=2,n=s