Original

पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः ।पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ॥ १४ ॥

Segmented

पञ्चानाम् पाण्डु-पुत्राणाम् अविज्ञातो महा-रिपुः पञ्चानाम् इन्द्रियाणाम् तु शोक-वेगः इव अतुलः

Analysis

Word Lemma Parse
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अविज्ञातो अविज्ञात pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रिपुः रिपु pos=n,g=m,c=1,n=s
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
तु तु pos=i
शोक शोक pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अतुलः अतुल pos=a,g=m,c=1,n=s