Original

तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः ।रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ॥ १३ ॥

Segmented

तस्मिन् क्षणे ऽथ प्रववौ मारुतो भृश-दारुणः रजसा संवृतम् तेन नष्ट-ऋक्षम् अभवन् नभः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
ऽथ अथ pos=i
प्रववौ प्रवा pos=v,p=3,n=s,l=lit
मारुतो मारुत pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
नष्ट नश् pos=va,comp=y,f=part
ऋक्षम् ऋक्ष pos=n,g=n,c=1,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
नभः नभस् pos=n,g=n,c=1,n=s