Original

तस्योरुवाताभिहता ताम्रपल्लवबाहवः ।विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ॥ १२ ॥

Segmented

तस्य ऊरू-वात-अभिहता ताम्रपल्लव-बाहवः विदूर-जाताः च लताः समाश्लिष्यन्त पादपान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ऊरू ऊरु pos=n,comp=y
वात वात pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
ताम्रपल्लव ताम्रपल्लव pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
विदूर विदूर pos=a,comp=y
जाताः जन् pos=va,g=f,c=1,n=p,f=part
pos=i
लताः लता pos=n,g=f,c=1,n=p
समाश्लिष्यन्त समाश्लिष् pos=v,p=3,n=p,l=lan
पादपान् पादप pos=n,g=m,c=2,n=p