Original

संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् ।तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ॥ ११ ॥

Segmented

सम्प्रद्रु-मृग-द्वीपि-महिष-ऋक्ष-समाकुलम् तद् वनम् तस्य नादेन सम्प्रस्थितम् इव अभवत्

Analysis

Word Lemma Parse
सम्प्रद्रु सम्प्रद्रु pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
द्वीपि द्वीपिन् pos=n,comp=y
महिष महिष pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नादेन नाद pos=n,g=m,c=3,n=s
सम्प्रस्थितम् सम्प्रस्था pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan