Original

तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् ।विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ॥ १० ॥

Segmented

तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम् विमुक्त-नादाः संपेतुः स्थल-जाः जल-जैः सह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नादेन नाद pos=n,g=m,c=3,n=s
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i
विमुक्त विमुच् pos=va,comp=y,f=part
नादाः नाद pos=n,g=m,c=1,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
स्थल स्थल pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
जल जल pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
सह सह pos=i