Original

धृतराष्ट्र उवाच ।किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् ।रक्षसा भीमसेनस्य कथमासीत्समागमः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच किर्मीरस्य वधम् क्षत्तः श्रोतुम् इच्छामि कथ्यताम् रक्षसा भीमसेनस्य कथम् आसीत् समागमः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किर्मीरस्य किर्मीर pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
क्षत्तः क्षत्तृ pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s