Original

स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन् ।क्रमेण गच्छन्परिपूर्णकामः शूर्पारकं पुण्यतमं ददर्श ॥ ८ ॥

Segmented

स तानि तीर्थानि च सागरस्य पुण्यानि च अन्यानि बहूनि राजन् क्रमेण गच्छन् परिपूर्ण-कामः शूर्पारकम् पुण्यतमम् ददर्श

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
pos=i
सागरस्य सागर pos=n,g=m,c=6,n=s
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
क्रमेण क्रमेण pos=i
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
परिपूर्ण परिपृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
शूर्पारकम् शूर्पारक pos=n,g=m,c=2,n=s
पुण्यतमम् पुण्यतम pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit