Original

तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म परैरसह्यम् ।संपूज्यमानः परमर्षिसंघैः परां मुदं पाण्डुसुतः स लेभे ॥ ५ ॥

Segmented

तत्र अर्जुनस्य अग्र्य-धनुर्धरस्य निशम्य तत् कर्म परैः असह्यम् सम्पूज्यमानः परम-ऋषि-संघैः पराम् मुदम् पाण्डु-सुतः स लेभे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अग्र्य अग्र्य pos=a,comp=y
धनुर्धरस्य धनुर्धर pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p
असह्यम् असह्य pos=a,g=n,c=2,n=s
सम्पूज्यमानः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit