Original

ततो विपाप्मा द्रविडेषु राजन्समुद्रमासाद्य च लोकपुण्यम् ।अगस्त्यतीर्थं च पवित्रपुण्यं नारीतीर्थान्यथ वीरो ददर्श ॥ ४ ॥

Segmented

ततो विपाप्मा द्रविडेषु राजन् समुद्रम् आसाद्य च लोक-पुण्यम् अगस्त्यतीर्थम् च पवित्र-पुण्यम् नारीतीर्थानि अथ वीरो ददर्श

Analysis

Word Lemma Parse
ततो ततस् pos=i
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
द्रविडेषु द्रविड pos=n,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
लोक लोक pos=n,comp=y
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
अगस्त्यतीर्थम् अगस्त्यतीर्थ pos=n,g=n,c=2,n=s
pos=i
पवित्र पवित्र pos=a,comp=y
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
नारीतीर्थानि नारीतीर्थ pos=n,g=n,c=2,n=p
अथ अथ pos=i
वीरो वीर pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit