Original

तत्रापि चाप्लुत्य महानुभावः संतर्पयामास पितॄन्सुरांश्च ।द्विजातिमुख्येषु धनं विसृज्य गोदावरीं सागरगामगच्छत् ॥ ३ ॥

Segmented

तत्र अपि च आप्लुत्य महा-अनुभावः संतर्पयामास पितॄन् सुरान् च द्विजाति-मुख्येषु धनम् विसृज्य गोदावरीम् सागरगाम् अगच्छत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
pos=i
आप्लुत्य आप्लु pos=vi
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
संतर्पयामास संतर्पय् pos=v,p=3,n=s,l=lit
पितॄन् पितृ pos=n,g=m,c=2,n=p
सुरान् सुर pos=n,g=m,c=2,n=p
pos=i
द्विजाति द्विजाति pos=n,comp=y
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
धनम् धन pos=n,g=n,c=2,n=s
विसृज्य विसृज् pos=vi
गोदावरीम् गोदावरी pos=n,g=f,c=2,n=s
सागरगाम् सागरगा pos=n,g=f,c=2,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan