Original

श्रुत्वा तु ते तस्य वचः प्रतीतास्तांश्चापि दृष्ट्वा सुकृशानतीव ।नेत्रोद्भवं संमुमुचुर्दशार्हा दुःखार्तिजं वारि महानुभावाः ॥ २३ ॥

Segmented

श्रुत्वा तु ते तस्य वचः प्रतीतास् तान् च अपि दृष्ट्वा सु कृशान् अतीव नेत्र-उद्भवम् संमुमुचुः दशार्हा दुःख-आर्ति-जम् वारि महा-अनुभावाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रतीतास् प्रती pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
सु सु pos=i
कृशान् कृश pos=a,g=m,c=2,n=p
अतीव अतीव pos=i
नेत्र नेत्र pos=n,comp=y
उद्भवम् उद्भव pos=a,g=n,c=2,n=s
संमुमुचुः सम्मुच् pos=v,p=3,n=p,l=lit
दशार्हा दशार्ह pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
आर्ति आर्ति pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
वारि वारि pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अनुभावाः अनुभाव pos=n,g=m,c=1,n=p