Original

तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः ।अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजपुत्रम् ॥ २२ ॥

Segmented

तेषाम् स सर्वम् चरितम् परेषाम् वने च वासम् परम-प्रतीतः अस्त्र-अर्थम् इन्द्रस्य गतम् च पार्थम् कृष्णे शशंस अमर-राज-पुत्रम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
वने वन pos=n,g=n,c=7,n=s
pos=i
वासम् वास pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
अस्त्र अस्त्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
अमर अमर pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s