Original

ते चापि सर्वान्प्रतिपूज्य पार्थांस्तैः सत्कृताः पाण्डुसुतैस्तथैव ।युधिष्ठिरं संपरिवार्य राजन्नुपाविशन्देवगणा यथेन्द्रम् ॥ २१ ॥

Segmented

ते च अपि सर्वान् प्रतिपूज्य पार्थांस् तैः सत्कृताः पाण्डु-सुतैः तथा एव युधिष्ठिरम् संपरिवार्य राजन्न् उपाविशन् देव-गणाः यथा इन्द्रम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रतिपूज्य प्रतिपूजय् pos=vi
पार्थांस् पार्थ pos=n,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
तथा तथा pos=i
एव एव pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
संपरिवार्य संपरिवारय् pos=vi
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपाविशन् उपविश् pos=v,p=3,n=p,l=lan
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
यथा यथा pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s