Original

ततः स रामं च जनार्दनं च कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् ।अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममदीनसत्त्वः ॥ २० ॥

Segmented

ततः स रामम् च जनार्दनम् च कार्ष्णिम् च साम्बम् च शिनि च पौत्रम् अन्यान् च वृष्णीन् उपगम्य पूजाम् चक्रे यथाधर्मम् अदीन-सत्त्वः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
pos=i
साम्बम् साम्ब pos=n,g=m,c=2,n=s
pos=i
शिनि शिनि pos=n,g=m,c=6,n=s
pos=i
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
वृष्णीन् वृष्णि pos=n,g=m,c=2,n=p
उपगम्य उपगम् pos=vi
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
यथाधर्मम् यथाधर्मम् pos=i
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s