Original

ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान् ।अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादम् ॥ १९ ॥

Segmented

ते वृष्णयः पाण्डु-सुतान् समीक्ष्य भूमौ शयानान् मल-दिग्ध-गात्रान् अनर्हतीम् द्रौपदीम् च अपि दृष्ट्वा सु दुःखिताः चुक्रुशुः आर्त-नादम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
शयानान् शी pos=va,g=m,c=2,n=p,f=part
मल मल pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
गात्रान् गात्र pos=n,g=m,c=2,n=p
अनर्हतीम् अनर्हत् pos=a,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
आर्त आर्त pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s