Original

तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च ।तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम् ॥ १८ ॥

Segmented

तम् उग्रम् आस्थाय तपः चरन्तम् शुश्राव रामः च जनार्दनः च तौ सर्व-वृष्णि-प्रवरौ स सैन्यौ युधिष्ठिरम् जग्मतुः आजमीढम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
शुश्राव श्रु pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
प्रवरौ प्रवर pos=a,g=m,c=1,n=d
pos=i
सैन्यौ सैन्य pos=n,g=m,c=1,n=d
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
आजमीढम् आजमीढ pos=n,g=m,c=2,n=s