Original

स द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाभिषेकम् ।समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतां वरिष्ठः ॥ १७ ॥

Segmented

स द्वादश-अहम् जल-वायु-भक्षः कुर्वन् क्षपा-अहःसु तदा अभिषेकम् समन्ततो ऽग्नीन् उपदीपयित्वा तेपे तपो धर्म-भृताम् वरिष्ठः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
अहम् अह pos=n,g=m,c=2,n=s
जल जल pos=n,comp=y
वायु वायु pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
क्षपा क्षपा pos=n,comp=y
अहःसु अहर् pos=n,g=n,c=7,n=p
तदा तदा pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
समन्ततो समन्ततः pos=i
ऽग्नीन् अग्नि pos=n,g=m,c=2,n=p
उपदीपयित्वा उपदीपय् pos=vi
तेपे तप् pos=v,p=3,n=s,l=lit
तपो तपस् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s