Original

तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च ।संतर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन ॥ १६ ॥

Segmented

तत्र अभिषिक्तः पृथु-लोहित-अक्षः सह अनुजैः देव-गणान् पितॄंः च संतर्पयामास तथा एव कृष्णा ते च अपि विप्राः सह लोमशेन

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
पृथु पृथु pos=n,comp=y
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सह सह pos=i
अनुजैः अनुज pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
पितॄंः पितृ pos=n,g=m,c=2,n=p
pos=i
संतर्पयामास संतर्पय् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
एव एव pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
सह सह pos=i
लोमशेन लोमश pos=n,g=m,c=3,n=s