Original

स तेन तीर्थेन तु सागरस्य पुनः प्रयातः सह सोदरीयैः ।द्विजैः पृथिव्यां प्रथितं महद्भिस्तीर्थं प्रभासं समुपाजगाम ॥ १५ ॥

Segmented

स तेन तीर्थेन तु सागरस्य पुनः प्रयातः सह सोदरीयैः द्विजैः पृथिव्याम् प्रथितम् महद्भिस् तीर्थम् प्रभासम् समुपाजगाम

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तीर्थेन तीर्थ pos=n,g=n,c=3,n=s
तु तु pos=i
सागरस्य सागर pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सोदरीयैः सोदरीय pos=a,g=m,c=3,n=p
द्विजैः द्विज pos=n,g=m,c=3,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
प्रथितम् प्रथ् pos=va,g=m,c=2,n=s,f=part
महद्भिस् महत् pos=a,g=m,c=3,n=p
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
समुपाजगाम समुपागम् pos=v,p=3,n=s,l=lit