Original

तेषूपवासान्विविधानुपोष्य दत्त्वा च रत्नानि महाधनानि ।तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम ॥ १४ ॥

Segmented

तेषु उपवासान् विविधान् उपोष्य दत्त्वा च रत्नानि महाधनानि तीर्थेषु सर्वेषु परिप्लुत-अङ्गः पुनः स शूर्पारकम् आजगाम

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
उपवासान् उपवास pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
उपोष्य उपवस् pos=vi
दत्त्वा दा pos=vi
pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
महाधनानि महाधन pos=a,g=n,c=2,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
परिप्लुत परिप्लु pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
शूर्पारकम् शूर्पारक pos=n,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit