Original

सरस्वत्याः सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथान्ये ।पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि ॥ १३ ॥

Segmented

सरस्वत्याः सिद्ध-गणस्य च एव पूष्णः च ये च अपि अमराः तथा अन्ये पुण्यानि च अपि आयतनानि तेषाम् ददर्श राजा सु मनोहरानि

Analysis

Word Lemma Parse
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
सिद्ध सिद्ध pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
पूष्णः पूषन् pos=n,g=,c=6,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अमराः अमर pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
pos=i
अपि अपि pos=i
आयतनानि आयतन pos=n,g=n,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
सु सु pos=i
मनोहरानि मनोहर pos=a,g=n,c=2,n=p