Original

भगस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव ।धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चैव ॥ १२ ॥

Segmented

भगस्य चन्द्रस्य दिवाकरस्य पतेः अपाम् साध्य-गणस्य च एव धातुः पितॄणाम् च तथा महात्मा रुद्रस्य राजन् स गणस्य च एव

Analysis

Word Lemma Parse
भगस्य भग pos=n,g=m,c=6,n=s
चन्द्रस्य चन्द्र pos=n,g=m,c=6,n=s
दिवाकरस्य दिवाकर pos=n,g=m,c=6,n=s
पतेः पति pos=n,g=m,c=6,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
साध्य साध्य pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
धातुः धातृ pos=n,g=m,c=6,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
गणस्य गण pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i