Original

ततो वसूनां वसुधाधिपः स मरुद्गणानां च तथाश्विनोश्च ।वैवस्वतादित्यधनेश्वराणामिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥ ११ ॥

Segmented

ततो वसूनाम् वसुधा-अधिपः स मरुत्-गणानाम् च तथा अश्विनोः च वैवस्वत-आदित्य-धनेश्वरानाम् इन्द्रस्य विष्णोः सवितुः विभोः च

Analysis

Word Lemma Parse
ततो ततस् pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
वसुधा वसुधा pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मरुत् मरुत् pos=n,comp=y
गणानाम् गण pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
pos=i
वैवस्वत वैवस्वत pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
धनेश्वरानाम् धनेश्वर pos=n,g=m,c=6,n=p
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
विभोः विभु pos=a,g=m,c=6,n=s
pos=i