Original

स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः ।ऋचीकपुत्रस्य तपस्विसंघैः समावृतां पुण्यकृदर्चनीयाम् ॥ १० ॥

Segmented

स तत्र ताम् अग्र्य-धनुर्धरस्य वेदीम् ददर्श आयत-पीन-बाहुः ऋचीक-पुत्रस्य तपस्वि-संघैः समावृताम् पुण्य-कृत् अर्चनीयाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अग्र्य अग्र्य pos=a,comp=y
धनुर्धरस्य धनुर्धर pos=n,g=m,c=6,n=s
वेदीम् वेदि pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
पीन पीन pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ऋचीक ऋचीक pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तपस्वि तपस्विन् pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
समावृताम् समावृ pos=va,g=f,c=2,n=s,f=part
पुण्य पुण्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अर्चनीयाम् अर्च् pos=va,g=f,c=2,n=s,f=krtya