Original

वैशंपायन उवाच ।गच्छन्स तीर्थानि महानुभावः पुण्यानि रम्याणि ददर्श राजा ।सर्वाणि विप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरस्य ॥ १ ॥

Segmented

वैशम्पायन उवाच गच्छन् स तीर्थानि महा-अनुभावः पुण्यानि रम्याणि ददर्श राजा सर्वाणि विप्रैः उपशोभितानि क्वचित् क्वचिद् भारत सागरस्य

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
रम्याणि रम्य pos=a,g=n,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
सर्वाणि सर्व pos=n,g=n,c=2,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
उपशोभितानि उपशोभय् pos=va,g=n,c=2,n=p,f=part
क्वचित् क्वचिद् pos=i
क्वचिद् क्वचिद् pos=i
भारत भारत pos=a,g=m,c=8,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s