Original

स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् ।धिक्शब्देन महातेजा गर्हयामास वीर्यवान् ॥ ९ ॥

Segmented

स ताम् दृष्ट्वा च्युताम् धैर्याद् ब्राह्म्या लक्ष्म्या विवर्जिताम् महा-तेजाः गर्हयामास वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
च्युताम् च्यु pos=va,g=f,c=2,n=s,f=part
धैर्याद् धैर्य pos=n,g=n,c=5,n=s
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
विवर्जिताम् विवर्जय् pos=va,g=f,c=2,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गर्हयामास गर्हय् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s