Original

क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् ।ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ ७ ॥

Segmented

क्रीडन्तम् सलिले दृष्ट्वा स भार्यम् पद्म-मालिनम् ऋद्धिमन्तम् ततस् तस्य स्पृहयामास रेणुका

Analysis

Word Lemma Parse
क्रीडन्तम् क्रीड् pos=va,g=m,c=2,n=s,f=part
सलिले सलिल pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s
ऋद्धिमन्तम् ऋद्धिमत् pos=a,g=m,c=2,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्पृहयामास स्पृहय् pos=v,p=3,n=s,l=lit
रेणुका रेणुका pos=n,g=f,c=1,n=s