Original

सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् ।ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ ६ ॥

Segmented

सा तु चित्ररथम् नाम मार्त्तिकावतकम् नृपम् ददर्श रेणुका राजन्न् आगच्छन्ती यदृच्छया

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
चित्ररथम् चित्ररथ pos=n,g=m,c=2,n=s
नाम नाम pos=i
मार्त्तिकावतकम् मार्त्तिकावतक pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
रेणुका रेणुका pos=n,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आगच्छन्ती आगम् pos=va,g=f,c=1,n=s,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s