Original

फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै ।रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥ ५ ॥

Segmented

फल-आहारेषु सर्वेषु गतेषु अथ सुतेषु वै रेणुका स्नातुम् अगमत् कदाचिन् नियमित-व्रता

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
आहारेषु आहार pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
अथ अथ pos=i
सुतेषु सुत pos=n,g=m,c=7,n=p
वै वै pos=i
रेणुका रेणुका pos=n,g=f,c=1,n=s
स्नातुम् स्ना pos=vi
अगमत् गम् pos=v,p=3,n=s,l=lun
कदाचिन् कदाचिद् pos=i
नियमित नियम् pos=va,comp=y,f=part
व्रता व्रत pos=n,g=f,c=1,n=s