Original

रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः ।आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥ ३ ॥

Segmented

रेणुकाम् तु अथ सम्प्राप्य भार्याम् भार्गव-नन्दनः आश्रम-स्थः तया सार्धम् तपस् तेपे ऽनुकूलया

Analysis

Word Lemma Parse
रेणुकाम् रेणुका pos=n,g=f,c=2,n=s
तु तु pos=i
अथ अथ pos=i
सम्प्राप्य सम्प्राप् pos=vi
भार्याम् भार्या pos=n,g=f,c=2,n=s
भार्गव भार्गव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
आश्रम आश्रम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
ऽनुकूलया अनुकूल pos=a,g=f,c=3,n=s