Original

अपक्रान्तेषु चैतेषु जमदग्नौ तथागते ।समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥ २८ ॥

Segmented

अपक्रान्तेषु च एतेषु जमदग्नौ तथा गते समिध्-पाणिः उपागच्छद् आश्रमम् भृगुनन्दनः

Analysis

Word Lemma Parse
अपक्रान्तेषु अपक्रम् pos=va,g=n,c=7,n=p,f=part
pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
जमदग्नौ जमदग्नि pos=n,g=m,c=7,n=s
तथा तथा pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
समिध् समिध् pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
उपागच्छद् उपागम् pos=v,p=3,n=s,l=lan
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
भृगुनन्दनः भृगुनन्दन pos=n,g=m,c=1,n=s