Original

कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर ।घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥ २७ ॥

Segmented

कार्तवीर्यस्य पुत्रास् तु जमदग्निम् युधिष्ठिर घातयित्वा शरैः जग्मुः यथागतम् अरिंदमाः

Analysis

Word Lemma Parse
कार्तवीर्यस्य कार्तवीर्य pos=n,g=m,c=6,n=s
पुत्रास् पुत्र pos=n,g=m,c=1,n=p
तु तु pos=i
जमदग्निम् जमदग्नि pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
घातयित्वा घातय् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p