Original

ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् ।असकृद्राम रामेति विक्रोशन्तमनाथवत् ॥ २६ ॥

Segmented

ते तम् जघ्नुः महा-वीर्यम् अयुध्यन्तम् तपस्विनम् असकृद् राम राम इति विक्रोशन्तम् अनाथ-वत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
अयुध्यन्तम् अयुध्यत् pos=a,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
असकृद् असकृत् pos=i
राम राम pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
विक्रोशन्तम् विक्रुश् pos=va,g=m,c=2,n=s,f=part
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i