Original

चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् ।सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ॥ २४ ॥

Segmented

सहस्र-संमितान् राजन् प्रगृह्य रुचिरम् धनुः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
संमितान् संमा pos=va,g=m,c=2,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रगृह्य प्रग्रह् pos=vi
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s