Original

स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ।तस्याथ युधि विक्रम्य भार्गवः परवीरहा ॥ २३ ॥

Segmented

स मन्यु-वशम् आपन्नः कार्तवीर्यम् उपाद्रवत् तस्य अथ युधि विक्रम्य भार्गवः पर-वीर-हा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कार्तवीर्यम् कार्तवीर्य pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
युधि युध् pos=n,g=f,c=7,n=s
विक्रम्य विक्रम् pos=vi
भार्गवः भार्गव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s