Original

प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् ।जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥ २१ ॥

Segmented

प्रमथ्य च आश्रमात् तस्मात् होमधेनु तदा बलात् जहार वत्सम् क्रोशन्त्या बभञ्ज च महा-द्रुमान्

Analysis

Word Lemma Parse
प्रमथ्य प्रमथ् pos=vi
pos=i
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
होमधेनु होमधेनु pos=n,g=f,c=6,n=s
तदा तदा pos=i
बलात् बल pos=n,g=n,c=5,n=s
जहार हृ pos=v,p=3,n=s,l=lit
वत्सम् वत्स pos=n,g=m,c=2,n=s
क्रोशन्त्या क्रुश् pos=va,g=f,c=6,n=s,f=part
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p